B 327-11 Candrasūryagrahaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/11
Title: Candrasūryagrahaṇa
Dimensions: 23.5 x 6.1 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/337
Remarks:


Reel No. B 327-11 Inventory No. 14688

Title Candrasūryagrahaṇa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 6.1 cm

Folios 13

Lines per Folio 5

Foliation figures in middle right-hand margin and word śrī is in middle left-hand margin of the verso

Date of Copying SAM (NS) 920

Place of Deposit NAK

Accession No. 2/337

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgaṇēśāya namaḥ ||

natvārkkacandrau khalu bālakārthaṃ

śribhikṣukorthyāṃ (!) katimaṃ tanoti |

śāke vi(2)yadvahniśarendu1430 śeṣo

graṃthābdapiṃḍo bhavati pratiṣṭhaḥ ||

graṃthābdapiṇḍas turagābhradighna(3)1007

sūryyendu119yukto ṣṭaśatair vibhaktaḥ ||

labdhasvarai7 (!) śleṣitam abdhi4hīnaṃ

sūryyādilabdhaprati(4)pālaka (!) syāt ||

śeṣaṃ viśodhyāṣṭaśatai800 (!) dviraṣṭaṃ

digbhā108ravero dayiko dhruva syāt || || (fol. 1v1–4)

End

tithikṣaya || 1 | 2 | 3 | 4 | 5 | 6 | 6 | 6 | 6 | 6 | 6 | 5 | 4 | 3 | 2 | 1 |

tithipranakṣatravṛddhi (!) || 1 | 2 | 3 | 4 | 5 | 6 | 7 | 6 | 6 | 5 | 4 | 3 | 2 | 1 | nakṣatrakṣaya (!)  || 1 | 2 | 3 | 4 | 4 | 4 | 4 | 4 | 4 | 4 | 3 | 2 | 1 | nakṣatrapramāṇayogavṛddhi (!)  || 1 | 2 | 3 | 4 | 5 | 5 | 5 | 5 | 4 | 3 | 2 | 1 | tithikṣaya || 1 | 2 | 3 | 4 | 5 | 6 | 6 | 6 | yogapramāṇa || śubham astu || cakradharāya || samvat 920 (fol. 14v2–5)

Colophon

|| iti śrīraghupativiracito '(hva) bhādyagraṃthaḥ samāptaḥ || (fol. 14r1)

Microfilm Details

Reel No. B 327/11

Date of Filming 21-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-02-2007

Bibliography